Declension table of nityaśabdavādin

Deva

MasculineSingularDualPlural
Nominativenityaśabdavādī nityaśabdavādinau nityaśabdavādinaḥ
Vocativenityaśabdavādin nityaśabdavādinau nityaśabdavādinaḥ
Accusativenityaśabdavādinam nityaśabdavādinau nityaśabdavādinaḥ
Instrumentalnityaśabdavādinā nityaśabdavādibhyām nityaśabdavādibhiḥ
Dativenityaśabdavādine nityaśabdavādibhyām nityaśabdavādibhyaḥ
Ablativenityaśabdavādinaḥ nityaśabdavādibhyām nityaśabdavādibhyaḥ
Genitivenityaśabdavādinaḥ nityaśabdavādinoḥ nityaśabdavādinām
Locativenityaśabdavādini nityaśabdavādinoḥ nityaśabdavādiṣu

Compound nityaśabdavādi -

Adverb -nityaśabdavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria