Declension table of nityavāda

Deva

MasculineSingularDualPlural
Nominativenityavādaḥ nityavādau nityavādāḥ
Vocativenityavāda nityavādau nityavādāḥ
Accusativenityavādam nityavādau nityavādān
Instrumentalnityavādena nityavādābhyām nityavādaiḥ nityavādebhiḥ
Dativenityavādāya nityavādābhyām nityavādebhyaḥ
Ablativenityavādāt nityavādābhyām nityavādebhyaḥ
Genitivenityavādasya nityavādayoḥ nityavādānām
Locativenityavāde nityavādayoḥ nityavādeṣu

Compound nityavāda -

Adverb -nityavādam -nityavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria