सुबन्तावली नित्यसुमङ्गली

Roma

स्त्रीएकद्विबहु
प्रथमानित्यसुमङ्गली नित्यसुमङ्गल्यौ नित्यसुमङ्गल्यः
सम्बोधनम्नित्यसुमङ्गलि नित्यसुमङ्गल्यौ नित्यसुमङ्गल्यः
द्वितीयानित्यसुमङ्गलीम् नित्यसुमङ्गल्यौ नित्यसुमङ्गलीः
तृतीयानित्यसुमङ्गल्या नित्यसुमङ्गलीभ्याम् नित्यसुमङ्गलीभिः
चतुर्थीनित्यसुमङ्गल्यै नित्यसुमङ्गलीभ्याम् नित्यसुमङ्गलीभ्यः
पञ्चमीनित्यसुमङ्गल्याः नित्यसुमङ्गलीभ्याम् नित्यसुमङ्गलीभ्यः
षष्ठीनित्यसुमङ्गल्याः नित्यसुमङ्गल्योः नित्यसुमङ्गलीनाम्
सप्तमीनित्यसुमङ्गल्याम् नित्यसुमङ्गल्योः नित्यसुमङ्गलीषु

समास नित्यसुमङ्गलि नित्यसुमङ्गली

अव्यय ॰नित्यसुमङ्गलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria