Declension table of nityabrahmacārin

Deva

MasculineSingularDualPlural
Nominativenityabrahmacārī nityabrahmacāriṇau nityabrahmacāriṇaḥ
Vocativenityabrahmacārin nityabrahmacāriṇau nityabrahmacāriṇaḥ
Accusativenityabrahmacāriṇam nityabrahmacāriṇau nityabrahmacāriṇaḥ
Instrumentalnityabrahmacāriṇā nityabrahmacāribhyām nityabrahmacāribhiḥ
Dativenityabrahmacāriṇe nityabrahmacāribhyām nityabrahmacāribhyaḥ
Ablativenityabrahmacāriṇaḥ nityabrahmacāribhyām nityabrahmacāribhyaḥ
Genitivenityabrahmacāriṇaḥ nityabrahmacāriṇoḥ nityabrahmacāriṇām
Locativenityabrahmacāriṇi nityabrahmacāriṇoḥ nityabrahmacāriṣu

Compound nityabrahmacāri -

Adverb -nityabrahmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria