Declension table of nityānanda

Deva

MasculineSingularDualPlural
Nominativenityānandaḥ nityānandau nityānandāḥ
Vocativenityānanda nityānandau nityānandāḥ
Accusativenityānandam nityānandau nityānandān
Instrumentalnityānandena nityānandābhyām nityānandaiḥ nityānandebhiḥ
Dativenityānandāya nityānandābhyām nityānandebhyaḥ
Ablativenityānandāt nityānandābhyām nityānandebhyaḥ
Genitivenityānandasya nityānandayoḥ nityānandānām
Locativenityānande nityānandayoḥ nityānandeṣu

Compound nityānanda -

Adverb -nityānandam -nityānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria