Declension table of nitya

Deva

MasculineSingularDualPlural
Nominativenityaḥ nityau nityāḥ
Vocativenitya nityau nityāḥ
Accusativenityam nityau nityān
Instrumentalnityena nityābhyām nityaiḥ nityebhiḥ
Dativenityāya nityābhyām nityebhyaḥ
Ablativenityāt nityābhyām nityebhyaḥ
Genitivenityasya nityayoḥ nityānām
Locativenitye nityayoḥ nityeṣu

Compound nitya -

Adverb -nityam -nityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria