Declension table of niryātana

Deva

NeuterSingularDualPlural
Nominativeniryātanam niryātane niryātanāni
Vocativeniryātana niryātane niryātanāni
Accusativeniryātanam niryātane niryātanāni
Instrumentalniryātanena niryātanābhyām niryātanaiḥ
Dativeniryātanāya niryātanābhyām niryātanebhyaḥ
Ablativeniryātanāt niryātanābhyām niryātanebhyaḥ
Genitiveniryātanasya niryātanayoḥ niryātanānām
Locativeniryātane niryātanayoḥ niryātaneṣu

Compound niryātana -

Adverb -niryātanam -niryātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria