Declension table of niryāṇa

Deva

NeuterSingularDualPlural
Nominativeniryāṇam niryāṇe niryāṇāni
Vocativeniryāṇa niryāṇe niryāṇāni
Accusativeniryāṇam niryāṇe niryāṇāni
Instrumentalniryāṇena niryāṇābhyām niryāṇaiḥ
Dativeniryāṇāya niryāṇābhyām niryāṇebhyaḥ
Ablativeniryāṇāt niryāṇābhyām niryāṇebhyaḥ
Genitiveniryāṇasya niryāṇayoḥ niryāṇānām
Locativeniryāṇe niryāṇayoḥ niryāṇeṣu

Compound niryāṇa -

Adverb -niryāṇam -niryāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria