Declension table of nirvyūha

Deva

MasculineSingularDualPlural
Nominativenirvyūhaḥ nirvyūhau nirvyūhāḥ
Vocativenirvyūha nirvyūhau nirvyūhāḥ
Accusativenirvyūham nirvyūhau nirvyūhān
Instrumentalnirvyūheṇa nirvyūhābhyām nirvyūhaiḥ nirvyūhebhiḥ
Dativenirvyūhāya nirvyūhābhyām nirvyūhebhyaḥ
Ablativenirvyūhāt nirvyūhābhyām nirvyūhebhyaḥ
Genitivenirvyūhasya nirvyūhayoḥ nirvyūhāṇām
Locativenirvyūhe nirvyūhayoḥ nirvyūheṣu

Compound nirvyūha -

Adverb -nirvyūham -nirvyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria