Declension table of nirvyūḍha

Deva

NeuterSingularDualPlural
Nominativenirvyūḍham nirvyūḍhe nirvyūḍhāni
Vocativenirvyūḍha nirvyūḍhe nirvyūḍhāni
Accusativenirvyūḍham nirvyūḍhe nirvyūḍhāni
Instrumentalnirvyūḍhena nirvyūḍhābhyām nirvyūḍhaiḥ
Dativenirvyūḍhāya nirvyūḍhābhyām nirvyūḍhebhyaḥ
Ablativenirvyūḍhāt nirvyūḍhābhyām nirvyūḍhebhyaḥ
Genitivenirvyūḍhasya nirvyūḍhayoḥ nirvyūḍhānām
Locativenirvyūḍhe nirvyūḍhayoḥ nirvyūḍheṣu

Compound nirvyūḍha -

Adverb -nirvyūḍham -nirvyūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria