Declension table of nirvyāja

Deva

MasculineSingularDualPlural
Nominativenirvyājaḥ nirvyājau nirvyājāḥ
Vocativenirvyāja nirvyājau nirvyājāḥ
Accusativenirvyājam nirvyājau nirvyājān
Instrumentalnirvyājena nirvyājābhyām nirvyājaiḥ nirvyājebhiḥ
Dativenirvyājāya nirvyājābhyām nirvyājebhyaḥ
Ablativenirvyājāt nirvyājābhyām nirvyājebhyaḥ
Genitivenirvyājasya nirvyājayoḥ nirvyājānām
Locativenirvyāje nirvyājayoḥ nirvyājeṣu

Compound nirvyāja -

Adverb -nirvyājam -nirvyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria