Declension table of nirviśeṣatva

Deva

NeuterSingularDualPlural
Nominativenirviśeṣatvam nirviśeṣatve nirviśeṣatvāni
Vocativenirviśeṣatva nirviśeṣatve nirviśeṣatvāni
Accusativenirviśeṣatvam nirviśeṣatve nirviśeṣatvāni
Instrumentalnirviśeṣatvena nirviśeṣatvābhyām nirviśeṣatvaiḥ
Dativenirviśeṣatvāya nirviśeṣatvābhyām nirviśeṣatvebhyaḥ
Ablativenirviśeṣatvāt nirviśeṣatvābhyām nirviśeṣatvebhyaḥ
Genitivenirviśeṣatvasya nirviśeṣatvayoḥ nirviśeṣatvānām
Locativenirviśeṣatve nirviśeṣatvayoḥ nirviśeṣatveṣu

Compound nirviśeṣatva -

Adverb -nirviśeṣatvam -nirviśeṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria