Declension table of nirvitarka

Deva

MasculineSingularDualPlural
Nominativenirvitarkaḥ nirvitarkau nirvitarkāḥ
Vocativenirvitarka nirvitarkau nirvitarkāḥ
Accusativenirvitarkam nirvitarkau nirvitarkān
Instrumentalnirvitarkeṇa nirvitarkābhyām nirvitarkaiḥ nirvitarkebhiḥ
Dativenirvitarkāya nirvitarkābhyām nirvitarkebhyaḥ
Ablativenirvitarkāt nirvitarkābhyām nirvitarkebhyaḥ
Genitivenirvitarkasya nirvitarkayoḥ nirvitarkāṇām
Locativenirvitarke nirvitarkayoḥ nirvitarkeṣu

Compound nirvitarka -

Adverb -nirvitarkam -nirvitarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria