Declension table of nirvikalpa

Deva

NeuterSingularDualPlural
Nominativenirvikalpam nirvikalpe nirvikalpāni
Vocativenirvikalpa nirvikalpe nirvikalpāni
Accusativenirvikalpam nirvikalpe nirvikalpāni
Instrumentalnirvikalpena nirvikalpābhyām nirvikalpaiḥ
Dativenirvikalpāya nirvikalpābhyām nirvikalpebhyaḥ
Ablativenirvikalpāt nirvikalpābhyām nirvikalpebhyaḥ
Genitivenirvikalpasya nirvikalpayoḥ nirvikalpānām
Locativenirvikalpe nirvikalpayoḥ nirvikalpeṣu

Compound nirvikalpa -

Adverb -nirvikalpam -nirvikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria