Declension table of nirvikāra

Deva

NeuterSingularDualPlural
Nominativenirvikāram nirvikāre nirvikārāṇi
Vocativenirvikāra nirvikāre nirvikārāṇi
Accusativenirvikāram nirvikāre nirvikārāṇi
Instrumentalnirvikāreṇa nirvikārābhyām nirvikāraiḥ
Dativenirvikārāya nirvikārābhyām nirvikārebhyaḥ
Ablativenirvikārāt nirvikārābhyām nirvikārebhyaḥ
Genitivenirvikārasya nirvikārayoḥ nirvikārāṇām
Locativenirvikāre nirvikārayoḥ nirvikāreṣu

Compound nirvikāra -

Adverb -nirvikāram -nirvikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria