Declension table of nirvibhakti

Deva

FeminineSingularDualPlural
Nominativenirvibhaktiḥ nirvibhaktī nirvibhaktayaḥ
Vocativenirvibhakte nirvibhaktī nirvibhaktayaḥ
Accusativenirvibhaktim nirvibhaktī nirvibhaktīḥ
Instrumentalnirvibhaktyā nirvibhaktibhyām nirvibhaktibhiḥ
Dativenirvibhaktyai nirvibhaktaye nirvibhaktibhyām nirvibhaktibhyaḥ
Ablativenirvibhaktyāḥ nirvibhakteḥ nirvibhaktibhyām nirvibhaktibhyaḥ
Genitivenirvibhaktyāḥ nirvibhakteḥ nirvibhaktyoḥ nirvibhaktīnām
Locativenirvibhaktyām nirvibhaktau nirvibhaktyoḥ nirvibhaktiṣu

Compound nirvibhakti -

Adverb -nirvibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria