Declension table of nirviṣaya

Deva

NeuterSingularDualPlural
Nominativenirviṣayam nirviṣaye nirviṣayāṇi
Vocativenirviṣaya nirviṣaye nirviṣayāṇi
Accusativenirviṣayam nirviṣaye nirviṣayāṇi
Instrumentalnirviṣayeṇa nirviṣayābhyām nirviṣayaiḥ
Dativenirviṣayāya nirviṣayābhyām nirviṣayebhyaḥ
Ablativenirviṣayāt nirviṣayābhyām nirviṣayebhyaḥ
Genitivenirviṣayasya nirviṣayayoḥ nirviṣayāṇām
Locativenirviṣaye nirviṣayayoḥ nirviṣayeṣu

Compound nirviṣaya -

Adverb -nirviṣayam -nirviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria