Declension table of nirviṣaya

Deva

MasculineSingularDualPlural
Nominativenirviṣayaḥ nirviṣayau nirviṣayāḥ
Vocativenirviṣaya nirviṣayau nirviṣayāḥ
Accusativenirviṣayam nirviṣayau nirviṣayān
Instrumentalnirviṣayeṇa nirviṣayābhyām nirviṣayaiḥ nirviṣayebhiḥ
Dativenirviṣayāya nirviṣayābhyām nirviṣayebhyaḥ
Ablativenirviṣayāt nirviṣayābhyām nirviṣayebhyaḥ
Genitivenirviṣayasya nirviṣayayoḥ nirviṣayāṇām
Locativenirviṣaye nirviṣayayoḥ nirviṣayeṣu

Compound nirviṣaya -

Adverb -nirviṣayam -nirviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria