Declension table of nirviṇṇa

Deva

MasculineSingularDualPlural
Nominativenirviṇṇaḥ nirviṇṇau nirviṇṇāḥ
Vocativenirviṇṇa nirviṇṇau nirviṇṇāḥ
Accusativenirviṇṇam nirviṇṇau nirviṇṇān
Instrumentalnirviṇṇena nirviṇṇābhyām nirviṇṇaiḥ nirviṇṇebhiḥ
Dativenirviṇṇāya nirviṇṇābhyām nirviṇṇebhyaḥ
Ablativenirviṇṇāt nirviṇṇābhyām nirviṇṇebhyaḥ
Genitivenirviṇṇasya nirviṇṇayoḥ nirviṇṇānām
Locativenirviṇṇe nirviṇṇayoḥ nirviṇṇeṣu

Compound nirviṇṇa -

Adverb -nirviṇṇam -nirviṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria