Declension table of nirvana

Deva

MasculineSingularDualPlural
Nominativenirvanaḥ nirvanau nirvanāḥ
Vocativenirvana nirvanau nirvanāḥ
Accusativenirvanam nirvanau nirvanān
Instrumentalnirvanena nirvanābhyām nirvanaiḥ nirvanebhiḥ
Dativenirvanāya nirvanābhyām nirvanebhyaḥ
Ablativenirvanāt nirvanābhyām nirvanebhyaḥ
Genitivenirvanasya nirvanayoḥ nirvanānām
Locativenirvane nirvanayoḥ nirvaneṣu

Compound nirvana -

Adverb -nirvanam -nirvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria