Declension table of nirvahniDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvahniḥ | nirvahnī | nirvahnayaḥ |
Vocative | nirvahne | nirvahnī | nirvahnayaḥ |
Accusative | nirvahnim | nirvahnī | nirvahnīḥ |
Instrumental | nirvahnyā | nirvahnibhyām | nirvahnibhiḥ |
Dative | nirvahnyai nirvahnaye | nirvahnibhyām | nirvahnibhyaḥ |
Ablative | nirvahnyāḥ nirvahneḥ | nirvahnibhyām | nirvahnibhyaḥ |
Genitive | nirvahnyāḥ nirvahneḥ | nirvahnyoḥ | nirvahnīnām |
Locative | nirvahnyām nirvahnau | nirvahnyoḥ | nirvahniṣu |