Declension table of nirvacanīya

Deva

NeuterSingularDualPlural
Nominativenirvacanīyam nirvacanīye nirvacanīyāni
Vocativenirvacanīya nirvacanīye nirvacanīyāni
Accusativenirvacanīyam nirvacanīye nirvacanīyāni
Instrumentalnirvacanīyena nirvacanīyābhyām nirvacanīyaiḥ
Dativenirvacanīyāya nirvacanīyābhyām nirvacanīyebhyaḥ
Ablativenirvacanīyāt nirvacanīyābhyām nirvacanīyebhyaḥ
Genitivenirvacanīyasya nirvacanīyayoḥ nirvacanīyānām
Locativenirvacanīye nirvacanīyayoḥ nirvacanīyeṣu

Compound nirvacanīya -

Adverb -nirvacanīyam -nirvacanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria