Declension table of nirvacanaśāstra

Deva

NeuterSingularDualPlural
Nominativenirvacanaśāstram nirvacanaśāstre nirvacanaśāstrāṇi
Vocativenirvacanaśāstra nirvacanaśāstre nirvacanaśāstrāṇi
Accusativenirvacanaśāstram nirvacanaśāstre nirvacanaśāstrāṇi
Instrumentalnirvacanaśāstreṇa nirvacanaśāstrābhyām nirvacanaśāstraiḥ
Dativenirvacanaśāstrāya nirvacanaśāstrābhyām nirvacanaśāstrebhyaḥ
Ablativenirvacanaśāstrāt nirvacanaśāstrābhyām nirvacanaśāstrebhyaḥ
Genitivenirvacanaśāstrasya nirvacanaśāstrayoḥ nirvacanaśāstrāṇām
Locativenirvacanaśāstre nirvacanaśāstrayoḥ nirvacanaśāstreṣu

Compound nirvacanaśāstra -

Adverb -nirvacanaśāstram -nirvacanaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria