Declension table of nirvacana_1

Deva

NeuterSingularDualPlural
Nominativenirvacanam nirvacane nirvacanāni
Vocativenirvacana nirvacane nirvacanāni
Accusativenirvacanam nirvacane nirvacanāni
Instrumentalnirvacanena nirvacanābhyām nirvacanaiḥ
Dativenirvacanāya nirvacanābhyām nirvacanebhyaḥ
Ablativenirvacanāt nirvacanābhyām nirvacanebhyaḥ
Genitivenirvacanasya nirvacanayoḥ nirvacanānām
Locativenirvacane nirvacanayoḥ nirvacaneṣu

Compound nirvacana -

Adverb -nirvacanam -nirvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria