सुबन्तावली निर्वारिदेश

Roma

पुमान्एकद्विबहु
प्रथमानिर्वारिदेशः निर्वारिदेशौ निर्वारिदेशाः
सम्बोधनम्निर्वारिदेश निर्वारिदेशौ निर्वारिदेशाः
द्वितीयानिर्वारिदेशम् निर्वारिदेशौ निर्वारिदेशान्
तृतीयानिर्वारिदेशेन निर्वारिदेशाभ्याम् निर्वारिदेशैः निर्वारिदेशेभिः
चतुर्थीनिर्वारिदेशाय निर्वारिदेशाभ्याम् निर्वारिदेशेभ्यः
पञ्चमीनिर्वारिदेशात् निर्वारिदेशाभ्याम् निर्वारिदेशेभ्यः
षष्ठीनिर्वारिदेशस्य निर्वारिदेशयोः निर्वारिदेशानाम्
सप्तमीनिर्वारिदेशे निर्वारिदेशयोः निर्वारिदेशेषु

समास निर्वारिदेश

अव्यय ॰निर्वारिदेशम् ॰निर्वारिदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria