Declension table of nirvāri

Deva

NeuterSingularDualPlural
Nominativenirvāri nirvāriṇī nirvārīṇi
Vocativenirvāri nirvāriṇī nirvārīṇi
Accusativenirvāri nirvāriṇī nirvārīṇi
Instrumentalnirvāriṇā nirvāribhyām nirvāribhiḥ
Dativenirvāriṇe nirvāribhyām nirvāribhyaḥ
Ablativenirvāriṇaḥ nirvāribhyām nirvāribhyaḥ
Genitivenirvāriṇaḥ nirvāriṇoḥ nirvārīṇām
Locativenirvāriṇi nirvāriṇoḥ nirvāriṣu

Compound nirvāri -

Adverb -nirvāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria