Declension table of nirvārāṇasi

Deva

FeminineSingularDualPlural
Nominativenirvārāṇasiḥ nirvārāṇasī nirvārāṇasayaḥ
Vocativenirvārāṇase nirvārāṇasī nirvārāṇasayaḥ
Accusativenirvārāṇasim nirvārāṇasī nirvārāṇasīḥ
Instrumentalnirvārāṇasyā nirvārāṇasibhyām nirvārāṇasibhiḥ
Dativenirvārāṇasyai nirvārāṇasaye nirvārāṇasibhyām nirvārāṇasibhyaḥ
Ablativenirvārāṇasyāḥ nirvārāṇaseḥ nirvārāṇasibhyām nirvārāṇasibhyaḥ
Genitivenirvārāṇasyāḥ nirvārāṇaseḥ nirvārāṇasyoḥ nirvārāṇasīnām
Locativenirvārāṇasyām nirvārāṇasau nirvārāṇasyoḥ nirvārāṇasiṣu

Compound nirvārāṇasi -

Adverb -nirvārāṇasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria