Declension table of nirvāpaṇa

Deva

NeuterSingularDualPlural
Nominativenirvāpaṇam nirvāpaṇe nirvāpaṇāni
Vocativenirvāpaṇa nirvāpaṇe nirvāpaṇāni
Accusativenirvāpaṇam nirvāpaṇe nirvāpaṇāni
Instrumentalnirvāpaṇena nirvāpaṇābhyām nirvāpaṇaiḥ
Dativenirvāpaṇāya nirvāpaṇābhyām nirvāpaṇebhyaḥ
Ablativenirvāpaṇāt nirvāpaṇābhyām nirvāpaṇebhyaḥ
Genitivenirvāpaṇasya nirvāpaṇayoḥ nirvāpaṇānām
Locativenirvāpaṇe nirvāpaṇayoḥ nirvāpaṇeṣu

Compound nirvāpaṇa -

Adverb -nirvāpaṇam -nirvāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria