Declension table of nirvāhakaikya

Deva

NeuterSingularDualPlural
Nominativenirvāhakaikyam nirvāhakaikye nirvāhakaikyāṇi
Vocativenirvāhakaikya nirvāhakaikye nirvāhakaikyāṇi
Accusativenirvāhakaikyam nirvāhakaikye nirvāhakaikyāṇi
Instrumentalnirvāhakaikyeṇa nirvāhakaikyābhyām nirvāhakaikyaiḥ
Dativenirvāhakaikyāya nirvāhakaikyābhyām nirvāhakaikyebhyaḥ
Ablativenirvāhakaikyāt nirvāhakaikyābhyām nirvāhakaikyebhyaḥ
Genitivenirvāhakaikyasya nirvāhakaikyayoḥ nirvāhakaikyāṇām
Locativenirvāhakaikye nirvāhakaikyayoḥ nirvāhakaikyeṣu

Compound nirvāhakaikya -

Adverb -nirvāhakaikyam -nirvāhakaikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria