Declension table of nirvāhaka

Deva

MasculineSingularDualPlural
Nominativenirvāhakaḥ nirvāhakau nirvāhakāḥ
Vocativenirvāhaka nirvāhakau nirvāhakāḥ
Accusativenirvāhakam nirvāhakau nirvāhakān
Instrumentalnirvāhakeṇa nirvāhakābhyām nirvāhakaiḥ nirvāhakebhiḥ
Dativenirvāhakāya nirvāhakābhyām nirvāhakebhyaḥ
Ablativenirvāhakāt nirvāhakābhyām nirvāhakebhyaḥ
Genitivenirvāhakasya nirvāhakayoḥ nirvāhakāṇām
Locativenirvāhake nirvāhakayoḥ nirvāhakeṣu

Compound nirvāhaka -

Adverb -nirvāhakam -nirvāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria