Declension table of nirvāṇaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativenirvāṇaprakaraṇam nirvāṇaprakaraṇe nirvāṇaprakaraṇāni
Vocativenirvāṇaprakaraṇa nirvāṇaprakaraṇe nirvāṇaprakaraṇāni
Accusativenirvāṇaprakaraṇam nirvāṇaprakaraṇe nirvāṇaprakaraṇāni
Instrumentalnirvāṇaprakaraṇena nirvāṇaprakaraṇābhyām nirvāṇaprakaraṇaiḥ
Dativenirvāṇaprakaraṇāya nirvāṇaprakaraṇābhyām nirvāṇaprakaraṇebhyaḥ
Ablativenirvāṇaprakaraṇāt nirvāṇaprakaraṇābhyām nirvāṇaprakaraṇebhyaḥ
Genitivenirvāṇaprakaraṇasya nirvāṇaprakaraṇayoḥ nirvāṇaprakaraṇānām
Locativenirvāṇaprakaraṇe nirvāṇaprakaraṇayoḥ nirvāṇaprakaraṇeṣu

Compound nirvāṇaprakaraṇa -

Adverb -nirvāṇaprakaraṇam -nirvāṇaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria