Declension table of nirvāṇadīkṣā

Deva

FeminineSingularDualPlural
Nominativenirvāṇadīkṣā nirvāṇadīkṣe nirvāṇadīkṣāḥ
Vocativenirvāṇadīkṣe nirvāṇadīkṣe nirvāṇadīkṣāḥ
Accusativenirvāṇadīkṣām nirvāṇadīkṣe nirvāṇadīkṣāḥ
Instrumentalnirvāṇadīkṣayā nirvāṇadīkṣābhyām nirvāṇadīkṣābhiḥ
Dativenirvāṇadīkṣāyai nirvāṇadīkṣābhyām nirvāṇadīkṣābhyaḥ
Ablativenirvāṇadīkṣāyāḥ nirvāṇadīkṣābhyām nirvāṇadīkṣābhyaḥ
Genitivenirvāṇadīkṣāyāḥ nirvāṇadīkṣayoḥ nirvāṇadīkṣāṇām
Locativenirvāṇadīkṣāyām nirvāṇadīkṣayoḥ nirvāṇadīkṣāsu

Adverb -nirvāṇadīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria