Declension table of nirvāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvāṇam | nirvāṇe | nirvāṇāni |
Vocative | nirvāṇa | nirvāṇe | nirvāṇāni |
Accusative | nirvāṇam | nirvāṇe | nirvāṇāni |
Instrumental | nirvāṇena | nirvāṇābhyām | nirvāṇaiḥ |
Dative | nirvāṇāya | nirvāṇābhyām | nirvāṇebhyaḥ |
Ablative | nirvāṇāt | nirvāṇābhyām | nirvāṇebhyaḥ |
Genitive | nirvāṇasya | nirvāṇayoḥ | nirvāṇānām |
Locative | nirvāṇe | nirvāṇayoḥ | nirvāṇeṣu |