Declension table of nirvāṇa

Deva

NeuterSingularDualPlural
Nominativenirvāṇam nirvāṇe nirvāṇāni
Vocativenirvāṇa nirvāṇe nirvāṇāni
Accusativenirvāṇam nirvāṇe nirvāṇāni
Instrumentalnirvāṇena nirvāṇābhyām nirvāṇaiḥ
Dativenirvāṇāya nirvāṇābhyām nirvāṇebhyaḥ
Ablativenirvāṇāt nirvāṇābhyām nirvāṇebhyaḥ
Genitivenirvāṇasya nirvāṇayoḥ nirvāṇānām
Locativenirvāṇe nirvāṇayoḥ nirvāṇeṣu

Compound nirvāṇa -

Adverb -nirvāṇam -nirvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria