Declension table of nirvāṇaṭīkā

Deva

FeminineSingularDualPlural
Nominativenirvāṇaṭīkā nirvāṇaṭīke nirvāṇaṭīkāḥ
Vocativenirvāṇaṭīke nirvāṇaṭīke nirvāṇaṭīkāḥ
Accusativenirvāṇaṭīkām nirvāṇaṭīke nirvāṇaṭīkāḥ
Instrumentalnirvāṇaṭīkayā nirvāṇaṭīkābhyām nirvāṇaṭīkābhiḥ
Dativenirvāṇaṭīkāyai nirvāṇaṭīkābhyām nirvāṇaṭīkābhyaḥ
Ablativenirvāṇaṭīkāyāḥ nirvāṇaṭīkābhyām nirvāṇaṭīkābhyaḥ
Genitivenirvāṇaṭīkāyāḥ nirvāṇaṭīkayoḥ nirvāṇaṭīkānām
Locativenirvāṇaṭīkāyām nirvāṇaṭīkayoḥ nirvāṇaṭīkāsu

Adverb -nirvāṇaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria