Declension table of nirvṛtti

Deva

FeminineSingularDualPlural
Nominativenirvṛttiḥ nirvṛttī nirvṛttayaḥ
Vocativenirvṛtte nirvṛttī nirvṛttayaḥ
Accusativenirvṛttim nirvṛttī nirvṛttīḥ
Instrumentalnirvṛttyā nirvṛttibhyām nirvṛttibhiḥ
Dativenirvṛttyai nirvṛttaye nirvṛttibhyām nirvṛttibhyaḥ
Ablativenirvṛttyāḥ nirvṛtteḥ nirvṛttibhyām nirvṛttibhyaḥ
Genitivenirvṛttyāḥ nirvṛtteḥ nirvṛttyoḥ nirvṛttīnām
Locativenirvṛttyām nirvṛttau nirvṛttyoḥ nirvṛttiṣu

Compound nirvṛtti -

Adverb -nirvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria