Declension table of nirvṛta

Deva

MasculineSingularDualPlural
Nominativenirvṛtaḥ nirvṛtau nirvṛtāḥ
Vocativenirvṛta nirvṛtau nirvṛtāḥ
Accusativenirvṛtam nirvṛtau nirvṛtān
Instrumentalnirvṛtena nirvṛtābhyām nirvṛtaiḥ nirvṛtebhiḥ
Dativenirvṛtāya nirvṛtābhyām nirvṛtebhyaḥ
Ablativenirvṛtāt nirvṛtābhyām nirvṛtebhyaḥ
Genitivenirvṛtasya nirvṛtayoḥ nirvṛtānām
Locativenirvṛte nirvṛtayoḥ nirvṛteṣu

Compound nirvṛta -

Adverb -nirvṛtam -nirvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria