Declension table of nirūpya

Deva

NeuterSingularDualPlural
Nominativenirūpyam nirūpye nirūpyāṇi
Vocativenirūpya nirūpye nirūpyāṇi
Accusativenirūpyam nirūpye nirūpyāṇi
Instrumentalnirūpyeṇa nirūpyābhyām nirūpyaiḥ
Dativenirūpyāya nirūpyābhyām nirūpyebhyaḥ
Ablativenirūpyāt nirūpyābhyām nirūpyebhyaḥ
Genitivenirūpyasya nirūpyayoḥ nirūpyāṇām
Locativenirūpye nirūpyayoḥ nirūpyeṣu

Compound nirūpya -

Adverb -nirūpyam -nirūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria