Declension table of nirūpya

Deva

MasculineSingularDualPlural
Nominativenirūpyaḥ nirūpyau nirūpyāḥ
Vocativenirūpya nirūpyau nirūpyāḥ
Accusativenirūpyam nirūpyau nirūpyān
Instrumentalnirūpyeṇa nirūpyābhyām nirūpyaiḥ nirūpyebhiḥ
Dativenirūpyāya nirūpyābhyām nirūpyebhyaḥ
Ablativenirūpyāt nirūpyābhyām nirūpyebhyaḥ
Genitivenirūpyasya nirūpyayoḥ nirūpyāṇām
Locativenirūpye nirūpyayoḥ nirūpyeṣu

Compound nirūpya -

Adverb -nirūpyam -nirūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria