Declension table of nirūpaka

Deva

NeuterSingularDualPlural
Nominativenirūpakam nirūpake nirūpakāṇi
Vocativenirūpaka nirūpake nirūpakāṇi
Accusativenirūpakam nirūpake nirūpakāṇi
Instrumentalnirūpakeṇa nirūpakābhyām nirūpakaiḥ
Dativenirūpakāya nirūpakābhyām nirūpakebhyaḥ
Ablativenirūpakāt nirūpakābhyām nirūpakebhyaḥ
Genitivenirūpakasya nirūpakayoḥ nirūpakāṇām
Locativenirūpake nirūpakayoḥ nirūpakeṣu

Compound nirūpaka -

Adverb -nirūpakam -nirūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria