Declension table of nirūpaṇīya

Deva

MasculineSingularDualPlural
Nominativenirūpaṇīyaḥ nirūpaṇīyau nirūpaṇīyāḥ
Vocativenirūpaṇīya nirūpaṇīyau nirūpaṇīyāḥ
Accusativenirūpaṇīyam nirūpaṇīyau nirūpaṇīyān
Instrumentalnirūpaṇīyena nirūpaṇīyābhyām nirūpaṇīyaiḥ nirūpaṇīyebhiḥ
Dativenirūpaṇīyāya nirūpaṇīyābhyām nirūpaṇīyebhyaḥ
Ablativenirūpaṇīyāt nirūpaṇīyābhyām nirūpaṇīyebhyaḥ
Genitivenirūpaṇīyasya nirūpaṇīyayoḥ nirūpaṇīyānām
Locativenirūpaṇīye nirūpaṇīyayoḥ nirūpaṇīyeṣu

Compound nirūpaṇīya -

Adverb -nirūpaṇīyam -nirūpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria