Declension table of nirūpaṇa

Deva

NeuterSingularDualPlural
Nominativenirūpaṇam nirūpaṇe nirūpaṇāni
Vocativenirūpaṇa nirūpaṇe nirūpaṇāni
Accusativenirūpaṇam nirūpaṇe nirūpaṇāni
Instrumentalnirūpaṇena nirūpaṇābhyām nirūpaṇaiḥ
Dativenirūpaṇāya nirūpaṇābhyām nirūpaṇebhyaḥ
Ablativenirūpaṇāt nirūpaṇābhyām nirūpaṇebhyaḥ
Genitivenirūpaṇasya nirūpaṇayoḥ nirūpaṇānām
Locativenirūpaṇe nirūpaṇayoḥ nirūpaṇeṣu

Compound nirūpaṇa -

Adverb -nirūpaṇam -nirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria