Declension table of nirūpaṇa

Deva

MasculineSingularDualPlural
Nominativenirūpaṇaḥ nirūpaṇau nirūpaṇāḥ
Vocativenirūpaṇa nirūpaṇau nirūpaṇāḥ
Accusativenirūpaṇam nirūpaṇau nirūpaṇān
Instrumentalnirūpaṇena nirūpaṇābhyām nirūpaṇaiḥ nirūpaṇebhiḥ
Dativenirūpaṇāya nirūpaṇābhyām nirūpaṇebhyaḥ
Ablativenirūpaṇāt nirūpaṇābhyām nirūpaṇebhyaḥ
Genitivenirūpaṇasya nirūpaṇayoḥ nirūpaṇānām
Locativenirūpaṇe nirūpaṇayoḥ nirūpaṇeṣu

Compound nirūpaṇa -

Adverb -nirūpaṇam -nirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria