Declension table of nirūhana

Deva

NeuterSingularDualPlural
Nominativenirūhanam nirūhane nirūhanāni
Vocativenirūhana nirūhane nirūhanāni
Accusativenirūhanam nirūhane nirūhanāni
Instrumentalnirūhanena nirūhanābhyām nirūhanaiḥ
Dativenirūhanāya nirūhanābhyām nirūhanebhyaḥ
Ablativenirūhanāt nirūhanābhyām nirūhanebhyaḥ
Genitivenirūhanasya nirūhanayoḥ nirūhanānām
Locativenirūhane nirūhanayoḥ nirūhaneṣu

Compound nirūhana -

Adverb -nirūhanam -nirūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria