Declension table of nirūḍhalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativenirūḍhalakṣaṇā nirūḍhalakṣaṇe nirūḍhalakṣaṇāḥ
Vocativenirūḍhalakṣaṇe nirūḍhalakṣaṇe nirūḍhalakṣaṇāḥ
Accusativenirūḍhalakṣaṇām nirūḍhalakṣaṇe nirūḍhalakṣaṇāḥ
Instrumentalnirūḍhalakṣaṇayā nirūḍhalakṣaṇābhyām nirūḍhalakṣaṇābhiḥ
Dativenirūḍhalakṣaṇāyai nirūḍhalakṣaṇābhyām nirūḍhalakṣaṇābhyaḥ
Ablativenirūḍhalakṣaṇāyāḥ nirūḍhalakṣaṇābhyām nirūḍhalakṣaṇābhyaḥ
Genitivenirūḍhalakṣaṇāyāḥ nirūḍhalakṣaṇayoḥ nirūḍhalakṣaṇānām
Locativenirūḍhalakṣaṇāyām nirūḍhalakṣaṇayoḥ nirūḍhalakṣaṇāsu

Adverb -nirūḍhalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria