Declension table of nirūḍha_2

Deva

MasculineSingularDualPlural
Nominativenirūḍhaḥ nirūḍhau nirūḍhāḥ
Vocativenirūḍha nirūḍhau nirūḍhāḥ
Accusativenirūḍham nirūḍhau nirūḍhān
Instrumentalnirūḍhena nirūḍhābhyām nirūḍhaiḥ nirūḍhebhiḥ
Dativenirūḍhāya nirūḍhābhyām nirūḍhebhyaḥ
Ablativenirūḍhāt nirūḍhābhyām nirūḍhebhyaḥ
Genitivenirūḍhasya nirūḍhayoḥ nirūḍhānām
Locativenirūḍhe nirūḍhayoḥ nirūḍheṣu

Compound nirūḍha -

Adverb -nirūḍham -nirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria