Declension table of nirūḍha_1

Deva

NeuterSingularDualPlural
Nominativenirūḍham nirūḍhe nirūḍhāni
Vocativenirūḍha nirūḍhe nirūḍhāni
Accusativenirūḍham nirūḍhe nirūḍhāni
Instrumentalnirūḍhena nirūḍhābhyām nirūḍhaiḥ
Dativenirūḍhāya nirūḍhābhyām nirūḍhebhyaḥ
Ablativenirūḍhāt nirūḍhābhyām nirūḍhebhyaḥ
Genitivenirūḍhasya nirūḍhayoḥ nirūḍhānām
Locativenirūḍhe nirūḍhayoḥ nirūḍheṣu

Compound nirūḍha -

Adverb -nirūḍham -nirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria