Declension table of niruttara

Deva

NeuterSingularDualPlural
Nominativeniruttaram niruttare niruttarāṇi
Vocativeniruttara niruttare niruttarāṇi
Accusativeniruttaram niruttare niruttarāṇi
Instrumentalniruttareṇa niruttarābhyām niruttaraiḥ
Dativeniruttarāya niruttarābhyām niruttarebhyaḥ
Ablativeniruttarāt niruttarābhyām niruttarebhyaḥ
Genitiveniruttarasya niruttarayoḥ niruttarāṇām
Locativeniruttare niruttarayoḥ niruttareṣu

Compound niruttara -

Adverb -niruttaram -niruttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria