Declension table of nirupama

Deva

MasculineSingularDualPlural
Nominativenirupamaḥ nirupamau nirupamāḥ
Vocativenirupama nirupamau nirupamāḥ
Accusativenirupamam nirupamau nirupamān
Instrumentalnirupameṇa nirupamābhyām nirupamaiḥ nirupamebhiḥ
Dativenirupamāya nirupamābhyām nirupamebhyaḥ
Ablativenirupamāt nirupamābhyām nirupamebhyaḥ
Genitivenirupamasya nirupamayoḥ nirupamāṇām
Locativenirupame nirupamayoḥ nirupameṣu

Compound nirupama -

Adverb -nirupamam -nirupamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria