Declension table of nirukta

Deva

NeuterSingularDualPlural
Nominativeniruktam nirukte niruktāni
Vocativenirukta nirukte niruktāni
Accusativeniruktam nirukte niruktāni
Instrumentalniruktena niruktābhyām niruktaiḥ
Dativeniruktāya niruktābhyām niruktebhyaḥ
Ablativeniruktāt niruktābhyām niruktebhyaḥ
Genitiveniruktasya niruktayoḥ niruktānām
Locativenirukte niruktayoḥ nirukteṣu

Compound nirukta -

Adverb -niruktam -niruktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria