Declension table of nirodhana

Deva

MasculineSingularDualPlural
Nominativenirodhanaḥ nirodhanau nirodhanāḥ
Vocativenirodhana nirodhanau nirodhanāḥ
Accusativenirodhanam nirodhanau nirodhanān
Instrumentalnirodhanena nirodhanābhyām nirodhanaiḥ nirodhanebhiḥ
Dativenirodhanāya nirodhanābhyām nirodhanebhyaḥ
Ablativenirodhanāt nirodhanābhyām nirodhanebhyaḥ
Genitivenirodhanasya nirodhanayoḥ nirodhanānām
Locativenirodhane nirodhanayoḥ nirodhaneṣu

Compound nirodhana -

Adverb -nirodhanam -nirodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria